प्रार्थना

करार विन्देन पदार विन्दं मुखार विन्दे विनिवेशयन्तम्

वटस्यपत्रस्य पुढे शयानं बालं मुकुन्दं शिरसा नमामि ॥१॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥२॥ 


वन्दे देव मुमार्पात सुरगुरुं वन्दे जगत्कारणं

वन्दे पन्नग भूषणं मृगधरं वन्देपशूनां पतिम् ॥३॥

वन्दे सूर्य शशाङ्क वह्निनयनं वन्दे मुकुन्द प्रियं

वन्दे भक्तजना श्रयंच वरदं वन्दे शिवं शंकरम् ॥४॥


ॐ नमः शिवाय


Comments

Popular posts from this blog

श्री सत्य साई बाबाको रूपमा द्वितीय अवतार

वन्दना

यो कविता पाठ गर्ने तरिका